Declension table of ?vṛttataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevṛttataraṅgiṇī vṛttataraṅgiṇyau vṛttataraṅgiṇyaḥ
Vocativevṛttataraṅgiṇi vṛttataraṅgiṇyau vṛttataraṅgiṇyaḥ
Accusativevṛttataraṅgiṇīm vṛttataraṅgiṇyau vṛttataraṅgiṇīḥ
Instrumentalvṛttataraṅgiṇyā vṛttataraṅgiṇībhyām vṛttataraṅgiṇībhiḥ
Dativevṛttataraṅgiṇyai vṛttataraṅgiṇībhyām vṛttataraṅgiṇībhyaḥ
Ablativevṛttataraṅgiṇyāḥ vṛttataraṅgiṇībhyām vṛttataraṅgiṇībhyaḥ
Genitivevṛttataraṅgiṇyāḥ vṛttataraṅgiṇyoḥ vṛttataraṅgiṇīnām
Locativevṛttataraṅgiṇyām vṛttataraṅgiṇyoḥ vṛttataraṅgiṇīṣu

Compound vṛttataraṅgiṇi - vṛttataraṅgiṇī -

Adverb -vṛttataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria