Declension table of ?vṛttasaṅketa

Deva

MasculineSingularDualPlural
Nominativevṛttasaṅketaḥ vṛttasaṅketau vṛttasaṅketāḥ
Vocativevṛttasaṅketa vṛttasaṅketau vṛttasaṅketāḥ
Accusativevṛttasaṅketam vṛttasaṅketau vṛttasaṅketān
Instrumentalvṛttasaṅketena vṛttasaṅketābhyām vṛttasaṅketaiḥ vṛttasaṅketebhiḥ
Dativevṛttasaṅketāya vṛttasaṅketābhyām vṛttasaṅketebhyaḥ
Ablativevṛttasaṅketāt vṛttasaṅketābhyām vṛttasaṅketebhyaḥ
Genitivevṛttasaṅketasya vṛttasaṅketayoḥ vṛttasaṅketānām
Locativevṛttasaṅkete vṛttasaṅketayoḥ vṛttasaṅketeṣu

Compound vṛttasaṅketa -

Adverb -vṛttasaṅketam -vṛttasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria