Declension table of ?vṛttarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativevṛttarāmāyaṇam vṛttarāmāyaṇe vṛttarāmāyaṇāni
Vocativevṛttarāmāyaṇa vṛttarāmāyaṇe vṛttarāmāyaṇāni
Accusativevṛttarāmāyaṇam vṛttarāmāyaṇe vṛttarāmāyaṇāni
Instrumentalvṛttarāmāyaṇena vṛttarāmāyaṇābhyām vṛttarāmāyaṇaiḥ
Dativevṛttarāmāyaṇāya vṛttarāmāyaṇābhyām vṛttarāmāyaṇebhyaḥ
Ablativevṛttarāmāyaṇāt vṛttarāmāyaṇābhyām vṛttarāmāyaṇebhyaḥ
Genitivevṛttarāmāyaṇasya vṛttarāmāyaṇayoḥ vṛttarāmāyaṇānām
Locativevṛttarāmāyaṇe vṛttarāmāyaṇayoḥ vṛttarāmāyaṇeṣu

Compound vṛttarāmāyaṇa -

Adverb -vṛttarāmāyaṇam -vṛttarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria