Declension table of ?vṛttapuṣpa

Deva

MasculineSingularDualPlural
Nominativevṛttapuṣpaḥ vṛttapuṣpau vṛttapuṣpāḥ
Vocativevṛttapuṣpa vṛttapuṣpau vṛttapuṣpāḥ
Accusativevṛttapuṣpam vṛttapuṣpau vṛttapuṣpān
Instrumentalvṛttapuṣpeṇa vṛttapuṣpābhyām vṛttapuṣpaiḥ vṛttapuṣpebhiḥ
Dativevṛttapuṣpāya vṛttapuṣpābhyām vṛttapuṣpebhyaḥ
Ablativevṛttapuṣpāt vṛttapuṣpābhyām vṛttapuṣpebhyaḥ
Genitivevṛttapuṣpasya vṛttapuṣpayoḥ vṛttapuṣpāṇām
Locativevṛttapuṣpe vṛttapuṣpayoḥ vṛttapuṣpeṣu

Compound vṛttapuṣpa -

Adverb -vṛttapuṣpam -vṛttapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria