Declension table of ?vṛttapratyabhijña

Deva

NeuterSingularDualPlural
Nominativevṛttapratyabhijñam vṛttapratyabhijñe vṛttapratyabhijñāni
Vocativevṛttapratyabhijña vṛttapratyabhijñe vṛttapratyabhijñāni
Accusativevṛttapratyabhijñam vṛttapratyabhijñe vṛttapratyabhijñāni
Instrumentalvṛttapratyabhijñena vṛttapratyabhijñābhyām vṛttapratyabhijñaiḥ
Dativevṛttapratyabhijñāya vṛttapratyabhijñābhyām vṛttapratyabhijñebhyaḥ
Ablativevṛttapratyabhijñāt vṛttapratyabhijñābhyām vṛttapratyabhijñebhyaḥ
Genitivevṛttapratyabhijñasya vṛttapratyabhijñayoḥ vṛttapratyabhijñānām
Locativevṛttapratyabhijñe vṛttapratyabhijñayoḥ vṛttapratyabhijñeṣu

Compound vṛttapratyabhijña -

Adverb -vṛttapratyabhijñam -vṛttapratyabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria