Declension table of ?vṛttalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevṛttalakṣaṇam vṛttalakṣaṇe vṛttalakṣaṇāni
Vocativevṛttalakṣaṇa vṛttalakṣaṇe vṛttalakṣaṇāni
Accusativevṛttalakṣaṇam vṛttalakṣaṇe vṛttalakṣaṇāni
Instrumentalvṛttalakṣaṇena vṛttalakṣaṇābhyām vṛttalakṣaṇaiḥ
Dativevṛttalakṣaṇāya vṛttalakṣaṇābhyām vṛttalakṣaṇebhyaḥ
Ablativevṛttalakṣaṇāt vṛttalakṣaṇābhyām vṛttalakṣaṇebhyaḥ
Genitivevṛttalakṣaṇasya vṛttalakṣaṇayoḥ vṛttalakṣaṇānām
Locativevṛttalakṣaṇe vṛttalakṣaṇayoḥ vṛttalakṣaṇeṣu

Compound vṛttalakṣaṇa -

Adverb -vṛttalakṣaṇam -vṛttalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria