Declension table of ?vṛttakarkaṭī

Deva

FeminineSingularDualPlural
Nominativevṛttakarkaṭī vṛttakarkaṭyau vṛttakarkaṭyaḥ
Vocativevṛttakarkaṭi vṛttakarkaṭyau vṛttakarkaṭyaḥ
Accusativevṛttakarkaṭīm vṛttakarkaṭyau vṛttakarkaṭīḥ
Instrumentalvṛttakarkaṭyā vṛttakarkaṭībhyām vṛttakarkaṭībhiḥ
Dativevṛttakarkaṭyai vṛttakarkaṭībhyām vṛttakarkaṭībhyaḥ
Ablativevṛttakarkaṭyāḥ vṛttakarkaṭībhyām vṛttakarkaṭībhyaḥ
Genitivevṛttakarkaṭyāḥ vṛttakarkaṭyoḥ vṛttakarkaṭīnām
Locativevṛttakarkaṭyām vṛttakarkaṭyoḥ vṛttakarkaṭīṣu

Compound vṛttakarkaṭi - vṛttakarkaṭī -

Adverb -vṛttakarkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria