Declension table of ?vṛttaguṇḍa

Deva

MasculineSingularDualPlural
Nominativevṛttaguṇḍaḥ vṛttaguṇḍau vṛttaguṇḍāḥ
Vocativevṛttaguṇḍa vṛttaguṇḍau vṛttaguṇḍāḥ
Accusativevṛttaguṇḍam vṛttaguṇḍau vṛttaguṇḍān
Instrumentalvṛttaguṇḍena vṛttaguṇḍābhyām vṛttaguṇḍaiḥ vṛttaguṇḍebhiḥ
Dativevṛttaguṇḍāya vṛttaguṇḍābhyām vṛttaguṇḍebhyaḥ
Ablativevṛttaguṇḍāt vṛttaguṇḍābhyām vṛttaguṇḍebhyaḥ
Genitivevṛttaguṇḍasya vṛttaguṇḍayoḥ vṛttaguṇḍānām
Locativevṛttaguṇḍe vṛttaguṇḍayoḥ vṛttaguṇḍeṣu

Compound vṛttaguṇḍa -

Adverb -vṛttaguṇḍam -vṛttaguṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria