Declension table of ?vṛttacandrikā

Deva

FeminineSingularDualPlural
Nominativevṛttacandrikā vṛttacandrike vṛttacandrikāḥ
Vocativevṛttacandrike vṛttacandrike vṛttacandrikāḥ
Accusativevṛttacandrikām vṛttacandrike vṛttacandrikāḥ
Instrumentalvṛttacandrikayā vṛttacandrikābhyām vṛttacandrikābhiḥ
Dativevṛttacandrikāyai vṛttacandrikābhyām vṛttacandrikābhyaḥ
Ablativevṛttacandrikāyāḥ vṛttacandrikābhyām vṛttacandrikābhyaḥ
Genitivevṛttacandrikāyāḥ vṛttacandrikayoḥ vṛttacandrikāṇām
Locativevṛttacandrikāyām vṛttacandrikayoḥ vṛttacandrikāsu

Adverb -vṛttacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria