Declension table of ?vṛttabīja

Deva

MasculineSingularDualPlural
Nominativevṛttabījaḥ vṛttabījau vṛttabījāḥ
Vocativevṛttabīja vṛttabījau vṛttabījāḥ
Accusativevṛttabījam vṛttabījau vṛttabījān
Instrumentalvṛttabījena vṛttabījābhyām vṛttabījaiḥ vṛttabījebhiḥ
Dativevṛttabījāya vṛttabījābhyām vṛttabījebhyaḥ
Ablativevṛttabījāt vṛttabījābhyām vṛttabījebhyaḥ
Genitivevṛttabījasya vṛttabījayoḥ vṛttabījānām
Locativevṛttabīje vṛttabījayoḥ vṛttabījeṣu

Compound vṛttabīja -

Adverb -vṛttabījam -vṛttabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria