Declension table of ?vṛttabhaṅga

Deva

MasculineSingularDualPlural
Nominativevṛttabhaṅgaḥ vṛttabhaṅgau vṛttabhaṅgāḥ
Vocativevṛttabhaṅga vṛttabhaṅgau vṛttabhaṅgāḥ
Accusativevṛttabhaṅgam vṛttabhaṅgau vṛttabhaṅgān
Instrumentalvṛttabhaṅgena vṛttabhaṅgābhyām vṛttabhaṅgaiḥ vṛttabhaṅgebhiḥ
Dativevṛttabhaṅgāya vṛttabhaṅgābhyām vṛttabhaṅgebhyaḥ
Ablativevṛttabhaṅgāt vṛttabhaṅgābhyām vṛttabhaṅgebhyaḥ
Genitivevṛttabhaṅgasya vṛttabhaṅgayoḥ vṛttabhaṅgānām
Locativevṛttabhaṅge vṛttabhaṅgayoḥ vṛttabhaṅgeṣu

Compound vṛttabhaṅga -

Adverb -vṛttabhaṅgam -vṛttabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria