Declension table of ?vṛttabandhojjhita

Deva

NeuterSingularDualPlural
Nominativevṛttabandhojjhitam vṛttabandhojjhite vṛttabandhojjhitāni
Vocativevṛttabandhojjhita vṛttabandhojjhite vṛttabandhojjhitāni
Accusativevṛttabandhojjhitam vṛttabandhojjhite vṛttabandhojjhitāni
Instrumentalvṛttabandhojjhitena vṛttabandhojjhitābhyām vṛttabandhojjhitaiḥ
Dativevṛttabandhojjhitāya vṛttabandhojjhitābhyām vṛttabandhojjhitebhyaḥ
Ablativevṛttabandhojjhitāt vṛttabandhojjhitābhyām vṛttabandhojjhitebhyaḥ
Genitivevṛttabandhojjhitasya vṛttabandhojjhitayoḥ vṛttabandhojjhitānām
Locativevṛttabandhojjhite vṛttabandhojjhitayoḥ vṛttabandhojjhiteṣu

Compound vṛttabandhojjhita -

Adverb -vṛttabandhojjhitam -vṛttabandhojjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria