Declension table of ?vṛttāyatabhuja

Deva

NeuterSingularDualPlural
Nominativevṛttāyatabhujam vṛttāyatabhuje vṛttāyatabhujāni
Vocativevṛttāyatabhuja vṛttāyatabhuje vṛttāyatabhujāni
Accusativevṛttāyatabhujam vṛttāyatabhuje vṛttāyatabhujāni
Instrumentalvṛttāyatabhujena vṛttāyatabhujābhyām vṛttāyatabhujaiḥ
Dativevṛttāyatabhujāya vṛttāyatabhujābhyām vṛttāyatabhujebhyaḥ
Ablativevṛttāyatabhujāt vṛttāyatabhujābhyām vṛttāyatabhujebhyaḥ
Genitivevṛttāyatabhujasya vṛttāyatabhujayoḥ vṛttāyatabhujānām
Locativevṛttāyatabhuje vṛttāyatabhujayoḥ vṛttāyatabhujeṣu

Compound vṛttāyatabhuja -

Adverb -vṛttāyatabhujam -vṛttāyatabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria