Declension table of ?vṛttānuvartinī

Deva

FeminineSingularDualPlural
Nominativevṛttānuvartinī vṛttānuvartinyau vṛttānuvartinyaḥ
Vocativevṛttānuvartini vṛttānuvartinyau vṛttānuvartinyaḥ
Accusativevṛttānuvartinīm vṛttānuvartinyau vṛttānuvartinīḥ
Instrumentalvṛttānuvartinyā vṛttānuvartinībhyām vṛttānuvartinībhiḥ
Dativevṛttānuvartinyai vṛttānuvartinībhyām vṛttānuvartinībhyaḥ
Ablativevṛttānuvartinyāḥ vṛttānuvartinībhyām vṛttānuvartinībhyaḥ
Genitivevṛttānuvartinyāḥ vṛttānuvartinyoḥ vṛttānuvartinīnām
Locativevṛttānuvartinyām vṛttānuvartinyoḥ vṛttānuvartinīṣu

Compound vṛttānuvartini - vṛttānuvartinī -

Adverb -vṛttānuvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria