Declension table of ?vṛttānuvartin

Deva

NeuterSingularDualPlural
Nominativevṛttānuvarti vṛttānuvartinī vṛttānuvartīni
Vocativevṛttānuvartin vṛttānuvarti vṛttānuvartinī vṛttānuvartīni
Accusativevṛttānuvarti vṛttānuvartinī vṛttānuvartīni
Instrumentalvṛttānuvartinā vṛttānuvartibhyām vṛttānuvartibhiḥ
Dativevṛttānuvartine vṛttānuvartibhyām vṛttānuvartibhyaḥ
Ablativevṛttānuvartinaḥ vṛttānuvartibhyām vṛttānuvartibhyaḥ
Genitivevṛttānuvartinaḥ vṛttānuvartinoḥ vṛttānuvartinām
Locativevṛttānuvartini vṛttānuvartinoḥ vṛttānuvartiṣu

Compound vṛttānuvarti -

Adverb -vṛttānuvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria