Declension table of ?vṛttānupūrvā

Deva

FeminineSingularDualPlural
Nominativevṛttānupūrvā vṛttānupūrve vṛttānupūrvāḥ
Vocativevṛttānupūrve vṛttānupūrve vṛttānupūrvāḥ
Accusativevṛttānupūrvām vṛttānupūrve vṛttānupūrvāḥ
Instrumentalvṛttānupūrvayā vṛttānupūrvābhyām vṛttānupūrvābhiḥ
Dativevṛttānupūrvāyai vṛttānupūrvābhyām vṛttānupūrvābhyaḥ
Ablativevṛttānupūrvāyāḥ vṛttānupūrvābhyām vṛttānupūrvābhyaḥ
Genitivevṛttānupūrvāyāḥ vṛttānupūrvayoḥ vṛttānupūrvāṇām
Locativevṛttānupūrvāyām vṛttānupūrvayoḥ vṛttānupūrvāsu

Adverb -vṛttānupūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria