Declension table of vṛttānta

Deva

NeuterSingularDualPlural
Nominativevṛttāntam vṛttānte vṛttāntāni
Vocativevṛttānta vṛttānte vṛttāntāni
Accusativevṛttāntam vṛttānte vṛttāntāni
Instrumentalvṛttāntena vṛttāntābhyām vṛttāntaiḥ
Dativevṛttāntāya vṛttāntābhyām vṛttāntebhyaḥ
Ablativevṛttāntāt vṛttāntābhyām vṛttāntebhyaḥ
Genitivevṛttāntasya vṛttāntayoḥ vṛttāntānām
Locativevṛttānte vṛttāntayoḥ vṛttānteṣu

Compound vṛttānta -

Adverb -vṛttāntam -vṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria