Declension table of ?vṛtravairin

Deva

MasculineSingularDualPlural
Nominativevṛtravairī vṛtravairiṇau vṛtravairiṇaḥ
Vocativevṛtravairin vṛtravairiṇau vṛtravairiṇaḥ
Accusativevṛtravairiṇam vṛtravairiṇau vṛtravairiṇaḥ
Instrumentalvṛtravairiṇā vṛtravairibhyām vṛtravairibhiḥ
Dativevṛtravairiṇe vṛtravairibhyām vṛtravairibhyaḥ
Ablativevṛtravairiṇaḥ vṛtravairibhyām vṛtravairibhyaḥ
Genitivevṛtravairiṇaḥ vṛtravairiṇoḥ vṛtravairiṇām
Locativevṛtravairiṇi vṛtravairiṇoḥ vṛtravairiṣu

Compound vṛtravairi -

Adverb -vṛtravairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria