Declension table of ?vṛtrahantamā

Deva

FeminineSingularDualPlural
Nominativevṛtrahantamā vṛtrahantame vṛtrahantamāḥ
Vocativevṛtrahantame vṛtrahantame vṛtrahantamāḥ
Accusativevṛtrahantamām vṛtrahantame vṛtrahantamāḥ
Instrumentalvṛtrahantamayā vṛtrahantamābhyām vṛtrahantamābhiḥ
Dativevṛtrahantamāyai vṛtrahantamābhyām vṛtrahantamābhyaḥ
Ablativevṛtrahantamāyāḥ vṛtrahantamābhyām vṛtrahantamābhyaḥ
Genitivevṛtrahantamāyāḥ vṛtrahantamayoḥ vṛtrahantamānām
Locativevṛtrahantamāyām vṛtrahantamayoḥ vṛtrahantamāsu

Adverb -vṛtrahantamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria