Declension table of ?vṛtradviṣ

Deva

MasculineSingularDualPlural
Nominativevṛtradviṭ vṛtradviṣau vṛtradviṣaḥ
Vocativevṛtradviṭ vṛtradviṣau vṛtradviṣaḥ
Accusativevṛtradviṣam vṛtradviṣau vṛtradviṣaḥ
Instrumentalvṛtradviṣā vṛtradviḍbhyām vṛtradviḍbhiḥ
Dativevṛtradviṣe vṛtradviḍbhyām vṛtradviḍbhyaḥ
Ablativevṛtradviṣaḥ vṛtradviḍbhyām vṛtradviḍbhyaḥ
Genitivevṛtradviṣaḥ vṛtradviṣoḥ vṛtradviṣām
Locativevṛtradviṣi vṛtradviṣoḥ vṛtradviṭsu

Compound vṛtradviṭ -

Adverb -vṛtradviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria