Declension table of ?vṛtibhaṅga

Deva

MasculineSingularDualPlural
Nominativevṛtibhaṅgaḥ vṛtibhaṅgau vṛtibhaṅgāḥ
Vocativevṛtibhaṅga vṛtibhaṅgau vṛtibhaṅgāḥ
Accusativevṛtibhaṅgam vṛtibhaṅgau vṛtibhaṅgān
Instrumentalvṛtibhaṅgena vṛtibhaṅgābhyām vṛtibhaṅgaiḥ vṛtibhaṅgebhiḥ
Dativevṛtibhaṅgāya vṛtibhaṅgābhyām vṛtibhaṅgebhyaḥ
Ablativevṛtibhaṅgāt vṛtibhaṅgābhyām vṛtibhaṅgebhyaḥ
Genitivevṛtibhaṅgasya vṛtibhaṅgayoḥ vṛtibhaṅgānām
Locativevṛtibhaṅge vṛtibhaṅgayoḥ vṛtibhaṅgeṣu

Compound vṛtibhaṅga -

Adverb -vṛtibhaṅgam -vṛtibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria