Declension table of ?vṛthotpannā

Deva

FeminineSingularDualPlural
Nominativevṛthotpannā vṛthotpanne vṛthotpannāḥ
Vocativevṛthotpanne vṛthotpanne vṛthotpannāḥ
Accusativevṛthotpannām vṛthotpanne vṛthotpannāḥ
Instrumentalvṛthotpannayā vṛthotpannābhyām vṛthotpannābhiḥ
Dativevṛthotpannāyai vṛthotpannābhyām vṛthotpannābhyaḥ
Ablativevṛthotpannāyāḥ vṛthotpannābhyām vṛthotpannābhyaḥ
Genitivevṛthotpannāyāḥ vṛthotpannayoḥ vṛthotpannānām
Locativevṛthotpannāyām vṛthotpannayoḥ vṛthotpannāsu

Adverb -vṛthotpannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria