Declension table of ?vṛthokta

Deva

MasculineSingularDualPlural
Nominativevṛthoktaḥ vṛthoktau vṛthoktāḥ
Vocativevṛthokta vṛthoktau vṛthoktāḥ
Accusativevṛthoktam vṛthoktau vṛthoktān
Instrumentalvṛthoktena vṛthoktābhyām vṛthoktaiḥ vṛthoktebhiḥ
Dativevṛthoktāya vṛthoktābhyām vṛthoktebhyaḥ
Ablativevṛthoktāt vṛthoktābhyām vṛthoktebhyaḥ
Genitivevṛthoktasya vṛthoktayoḥ vṛthoktānām
Locativevṛthokte vṛthoktayoḥ vṛthokteṣu

Compound vṛthokta -

Adverb -vṛthoktam -vṛthoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria