Declension table of ?vṛthāvratā

Deva

FeminineSingularDualPlural
Nominativevṛthāvratā vṛthāvrate vṛthāvratāḥ
Vocativevṛthāvrate vṛthāvrate vṛthāvratāḥ
Accusativevṛthāvratām vṛthāvrate vṛthāvratāḥ
Instrumentalvṛthāvratayā vṛthāvratābhyām vṛthāvratābhiḥ
Dativevṛthāvratāyai vṛthāvratābhyām vṛthāvratābhyaḥ
Ablativevṛthāvratāyāḥ vṛthāvratābhyām vṛthāvratābhyaḥ
Genitivevṛthāvratāyāḥ vṛthāvratayoḥ vṛthāvratānām
Locativevṛthāvratāyām vṛthāvratayoḥ vṛthāvratāsu

Adverb -vṛthāvratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria