Declension table of ?vṛthātva

Deva

NeuterSingularDualPlural
Nominativevṛthātvam vṛthātve vṛthātvāni
Vocativevṛthātva vṛthātve vṛthātvāni
Accusativevṛthātvam vṛthātve vṛthātvāni
Instrumentalvṛthātvena vṛthātvābhyām vṛthātvaiḥ
Dativevṛthātvāya vṛthātvābhyām vṛthātvebhyaḥ
Ablativevṛthātvāt vṛthātvābhyām vṛthātvebhyaḥ
Genitivevṛthātvasya vṛthātvayoḥ vṛthātvānām
Locativevṛthātve vṛthātvayoḥ vṛthātveṣu

Compound vṛthātva -

Adverb -vṛthātvam -vṛthātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria