Declension table of ?vṛthātmāyāsa

Deva

MasculineSingularDualPlural
Nominativevṛthātmāyāsaḥ vṛthātmāyāsau vṛthātmāyāsāḥ
Vocativevṛthātmāyāsa vṛthātmāyāsau vṛthātmāyāsāḥ
Accusativevṛthātmāyāsam vṛthātmāyāsau vṛthātmāyāsān
Instrumentalvṛthātmāyāsena vṛthātmāyāsābhyām vṛthātmāyāsaiḥ vṛthātmāyāsebhiḥ
Dativevṛthātmāyāsāya vṛthātmāyāsābhyām vṛthātmāyāsebhyaḥ
Ablativevṛthātmāyāsāt vṛthātmāyāsābhyām vṛthātmāyāsebhyaḥ
Genitivevṛthātmāyāsasya vṛthātmāyāsayoḥ vṛthātmāyāsānām
Locativevṛthātmāyāse vṛthātmāyāsayoḥ vṛthātmāyāseṣu

Compound vṛthātmāyāsa -

Adverb -vṛthātmāyāsam -vṛthātmāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria