Declension table of ?vṛthāsaṅkarajāta

Deva

NeuterSingularDualPlural
Nominativevṛthāsaṅkarajātam vṛthāsaṅkarajāte vṛthāsaṅkarajātāni
Vocativevṛthāsaṅkarajāta vṛthāsaṅkarajāte vṛthāsaṅkarajātāni
Accusativevṛthāsaṅkarajātam vṛthāsaṅkarajāte vṛthāsaṅkarajātāni
Instrumentalvṛthāsaṅkarajātena vṛthāsaṅkarajātābhyām vṛthāsaṅkarajātaiḥ
Dativevṛthāsaṅkarajātāya vṛthāsaṅkarajātābhyām vṛthāsaṅkarajātebhyaḥ
Ablativevṛthāsaṅkarajātāt vṛthāsaṅkarajātābhyām vṛthāsaṅkarajātebhyaḥ
Genitivevṛthāsaṅkarajātasya vṛthāsaṅkarajātayoḥ vṛthāsaṅkarajātānām
Locativevṛthāsaṅkarajāte vṛthāsaṅkarajātayoḥ vṛthāsaṅkarajāteṣu

Compound vṛthāsaṅkarajāta -

Adverb -vṛthāsaṅkarajātam -vṛthāsaṅkarajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria