Declension table of ?vṛthārtavā

Deva

FeminineSingularDualPlural
Nominativevṛthārtavā vṛthārtave vṛthārtavāḥ
Vocativevṛthārtave vṛthārtave vṛthārtavāḥ
Accusativevṛthārtavām vṛthārtave vṛthārtavāḥ
Instrumentalvṛthārtavayā vṛthārtavābhyām vṛthārtavābhiḥ
Dativevṛthārtavāyai vṛthārtavābhyām vṛthārtavābhyaḥ
Ablativevṛthārtavāyāḥ vṛthārtavābhyām vṛthārtavābhyaḥ
Genitivevṛthārtavāyāḥ vṛthārtavayoḥ vṛthārtavānām
Locativevṛthārtavāyām vṛthārtavayoḥ vṛthārtavāsu

Adverb -vṛthārtavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria