Declension table of ?vṛthāpakva

Deva

MasculineSingularDualPlural
Nominativevṛthāpakvaḥ vṛthāpakvau vṛthāpakvāḥ
Vocativevṛthāpakva vṛthāpakvau vṛthāpakvāḥ
Accusativevṛthāpakvam vṛthāpakvau vṛthāpakvān
Instrumentalvṛthāpakvena vṛthāpakvābhyām vṛthāpakvaiḥ vṛthāpakvebhiḥ
Dativevṛthāpakvāya vṛthāpakvābhyām vṛthāpakvebhyaḥ
Ablativevṛthāpakvāt vṛthāpakvābhyām vṛthāpakvebhyaḥ
Genitivevṛthāpakvasya vṛthāpakvayoḥ vṛthāpakvānām
Locativevṛthāpakve vṛthāpakvayoḥ vṛthāpakveṣu

Compound vṛthāpakva -

Adverb -vṛthāpakvam -vṛthāpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria