Declension table of ?vṛthānna

Deva

NeuterSingularDualPlural
Nominativevṛthānnam vṛthānne vṛthānnāni
Vocativevṛthānna vṛthānne vṛthānnāni
Accusativevṛthānnam vṛthānne vṛthānnāni
Instrumentalvṛthānnena vṛthānnābhyām vṛthānnaiḥ
Dativevṛthānnāya vṛthānnābhyām vṛthānnebhyaḥ
Ablativevṛthānnāt vṛthānnābhyām vṛthānnebhyaḥ
Genitivevṛthānnasya vṛthānnayoḥ vṛthānnānām
Locativevṛthānne vṛthānnayoḥ vṛthānneṣu

Compound vṛthānna -

Adverb -vṛthānnam -vṛthānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria