Declension table of ?vṛthāliṅgin

Deva

NeuterSingularDualPlural
Nominativevṛthāliṅgi vṛthāliṅginī vṛthāliṅgīni
Vocativevṛthāliṅgin vṛthāliṅgi vṛthāliṅginī vṛthāliṅgīni
Accusativevṛthāliṅgi vṛthāliṅginī vṛthāliṅgīni
Instrumentalvṛthāliṅginā vṛthāliṅgibhyām vṛthāliṅgibhiḥ
Dativevṛthāliṅgine vṛthāliṅgibhyām vṛthāliṅgibhyaḥ
Ablativevṛthāliṅginaḥ vṛthāliṅgibhyām vṛthāliṅgibhyaḥ
Genitivevṛthāliṅginaḥ vṛthāliṅginoḥ vṛthāliṅginām
Locativevṛthāliṅgini vṛthāliṅginoḥ vṛthāliṅgiṣu

Compound vṛthāliṅgi -

Adverb -vṛthāliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria