Declension table of ?vṛthāliṅgin

Deva

MasculineSingularDualPlural
Nominativevṛthāliṅgī vṛthāliṅginau vṛthāliṅginaḥ
Vocativevṛthāliṅgin vṛthāliṅginau vṛthāliṅginaḥ
Accusativevṛthāliṅginam vṛthāliṅginau vṛthāliṅginaḥ
Instrumentalvṛthāliṅginā vṛthāliṅgibhyām vṛthāliṅgibhiḥ
Dativevṛthāliṅgine vṛthāliṅgibhyām vṛthāliṅgibhyaḥ
Ablativevṛthāliṅginaḥ vṛthāliṅgibhyām vṛthāliṅgibhyaḥ
Genitivevṛthāliṅginaḥ vṛthāliṅginoḥ vṛthāliṅginām
Locativevṛthāliṅgini vṛthāliṅginoḥ vṛthāliṅgiṣu

Compound vṛthāliṅgi -

Adverb -vṛthāliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria