Declension table of ?vṛthākāra

Deva

MasculineSingularDualPlural
Nominativevṛthākāraḥ vṛthākārau vṛthākārāḥ
Vocativevṛthākāra vṛthākārau vṛthākārāḥ
Accusativevṛthākāram vṛthākārau vṛthākārān
Instrumentalvṛthākāreṇa vṛthākārābhyām vṛthākāraiḥ vṛthākārebhiḥ
Dativevṛthākārāya vṛthākārābhyām vṛthākārebhyaḥ
Ablativevṛthākārāt vṛthākārābhyām vṛthākārebhyaḥ
Genitivevṛthākārasya vṛthākārayoḥ vṛthākārāṇām
Locativevṛthākāre vṛthākārayoḥ vṛthākāreṣu

Compound vṛthākāra -

Adverb -vṛthākāram -vṛthākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria