Declension table of ?vṛthāghāta

Deva

MasculineSingularDualPlural
Nominativevṛthāghātaḥ vṛthāghātau vṛthāghātāḥ
Vocativevṛthāghāta vṛthāghātau vṛthāghātāḥ
Accusativevṛthāghātam vṛthāghātau vṛthāghātān
Instrumentalvṛthāghātena vṛthāghātābhyām vṛthāghātaiḥ vṛthāghātebhiḥ
Dativevṛthāghātāya vṛthāghātābhyām vṛthāghātebhyaḥ
Ablativevṛthāghātāt vṛthāghātābhyām vṛthāghātebhyaḥ
Genitivevṛthāghātasya vṛthāghātayoḥ vṛthāghātānām
Locativevṛthāghāte vṛthāghātayoḥ vṛthāghāteṣu

Compound vṛthāghāta -

Adverb -vṛthāghātam -vṛthāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria