Declension table of ?vṛthābhoga

Deva

NeuterSingularDualPlural
Nominativevṛthābhogam vṛthābhoge vṛthābhogāni
Vocativevṛthābhoga vṛthābhoge vṛthābhogāni
Accusativevṛthābhogam vṛthābhoge vṛthābhogāni
Instrumentalvṛthābhogena vṛthābhogābhyām vṛthābhogaiḥ
Dativevṛthābhogāya vṛthābhogābhyām vṛthābhogebhyaḥ
Ablativevṛthābhogāt vṛthābhogābhyām vṛthābhogebhyaḥ
Genitivevṛthābhogasya vṛthābhogayoḥ vṛthābhogānām
Locativevṛthābhoge vṛthābhogayoḥ vṛthābhogeṣu

Compound vṛthābhoga -

Adverb -vṛthābhogam -vṛthābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria