Declension table of ?vṛtañcaya

Deva

NeuterSingularDualPlural
Nominativevṛtañcayam vṛtañcaye vṛtañcayāni
Vocativevṛtañcaya vṛtañcaye vṛtañcayāni
Accusativevṛtañcayam vṛtañcaye vṛtañcayāni
Instrumentalvṛtañcayena vṛtañcayābhyām vṛtañcayaiḥ
Dativevṛtañcayāya vṛtañcayābhyām vṛtañcayebhyaḥ
Ablativevṛtañcayāt vṛtañcayābhyām vṛtañcayebhyaḥ
Genitivevṛtañcayasya vṛtañcayayoḥ vṛtañcayānām
Locativevṛtañcaye vṛtañcayayoḥ vṛtañcayeṣu

Compound vṛtañcaya -

Adverb -vṛtañcayam -vṛtañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria