Declension table of ?vṛkasthalī

Deva

FeminineSingularDualPlural
Nominativevṛkasthalī vṛkasthalyau vṛkasthalyaḥ
Vocativevṛkasthali vṛkasthalyau vṛkasthalyaḥ
Accusativevṛkasthalīm vṛkasthalyau vṛkasthalīḥ
Instrumentalvṛkasthalyā vṛkasthalībhyām vṛkasthalībhiḥ
Dativevṛkasthalyai vṛkasthalībhyām vṛkasthalībhyaḥ
Ablativevṛkasthalyāḥ vṛkasthalībhyām vṛkasthalībhyaḥ
Genitivevṛkasthalyāḥ vṛkasthalyoḥ vṛkasthalīnām
Locativevṛkasthalyām vṛkasthalyoḥ vṛkasthalīṣu

Compound vṛkasthali - vṛkasthalī -

Adverb -vṛkasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria