Declension table of ?vṛkadhūpa

Deva

MasculineSingularDualPlural
Nominativevṛkadhūpaḥ vṛkadhūpau vṛkadhūpāḥ
Vocativevṛkadhūpa vṛkadhūpau vṛkadhūpāḥ
Accusativevṛkadhūpam vṛkadhūpau vṛkadhūpān
Instrumentalvṛkadhūpena vṛkadhūpābhyām vṛkadhūpaiḥ vṛkadhūpebhiḥ
Dativevṛkadhūpāya vṛkadhūpābhyām vṛkadhūpebhyaḥ
Ablativevṛkadhūpāt vṛkadhūpābhyām vṛkadhūpebhyaḥ
Genitivevṛkadhūpasya vṛkadhūpayoḥ vṛkadhūpānām
Locativevṛkadhūpe vṛkadhūpayoḥ vṛkadhūpeṣu

Compound vṛkadhūpa -

Adverb -vṛkadhūpam -vṛkadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria