Declension table of ?vṛkṣottha

Deva

MasculineSingularDualPlural
Nominativevṛkṣotthaḥ vṛkṣotthau vṛkṣotthāḥ
Vocativevṛkṣottha vṛkṣotthau vṛkṣotthāḥ
Accusativevṛkṣottham vṛkṣotthau vṛkṣotthān
Instrumentalvṛkṣotthena vṛkṣotthābhyām vṛkṣotthaiḥ vṛkṣotthebhiḥ
Dativevṛkṣotthāya vṛkṣotthābhyām vṛkṣotthebhyaḥ
Ablativevṛkṣotthāt vṛkṣotthābhyām vṛkṣotthebhyaḥ
Genitivevṛkṣotthasya vṛkṣotthayoḥ vṛkṣotthānām
Locativevṛkṣotthe vṛkṣotthayoḥ vṛkṣottheṣu

Compound vṛkṣottha -

Adverb -vṛkṣottham -vṛkṣotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria