Declension table of ?vṛkṣotpala

Deva

MasculineSingularDualPlural
Nominativevṛkṣotpalaḥ vṛkṣotpalau vṛkṣotpalāḥ
Vocativevṛkṣotpala vṛkṣotpalau vṛkṣotpalāḥ
Accusativevṛkṣotpalam vṛkṣotpalau vṛkṣotpalān
Instrumentalvṛkṣotpalena vṛkṣotpalābhyām vṛkṣotpalaiḥ vṛkṣotpalebhiḥ
Dativevṛkṣotpalāya vṛkṣotpalābhyām vṛkṣotpalebhyaḥ
Ablativevṛkṣotpalāt vṛkṣotpalābhyām vṛkṣotpalebhyaḥ
Genitivevṛkṣotpalasya vṛkṣotpalayoḥ vṛkṣotpalānām
Locativevṛkṣotpale vṛkṣotpalayoḥ vṛkṣotpaleṣu

Compound vṛkṣotpala -

Adverb -vṛkṣotpalam -vṛkṣotpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria