Declension table of ?vṛkṣodyāpana

Deva

NeuterSingularDualPlural
Nominativevṛkṣodyāpanam vṛkṣodyāpane vṛkṣodyāpanāni
Vocativevṛkṣodyāpana vṛkṣodyāpane vṛkṣodyāpanāni
Accusativevṛkṣodyāpanam vṛkṣodyāpane vṛkṣodyāpanāni
Instrumentalvṛkṣodyāpanena vṛkṣodyāpanābhyām vṛkṣodyāpanaiḥ
Dativevṛkṣodyāpanāya vṛkṣodyāpanābhyām vṛkṣodyāpanebhyaḥ
Ablativevṛkṣodyāpanāt vṛkṣodyāpanābhyām vṛkṣodyāpanebhyaḥ
Genitivevṛkṣodyāpanasya vṛkṣodyāpanayoḥ vṛkṣodyāpanānām
Locativevṛkṣodyāpane vṛkṣodyāpanayoḥ vṛkṣodyāpaneṣu

Compound vṛkṣodyāpana -

Adverb -vṛkṣodyāpanam -vṛkṣodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria