Declension table of ?vṛkṣayuddha

Deva

NeuterSingularDualPlural
Nominativevṛkṣayuddham vṛkṣayuddhe vṛkṣayuddhāni
Vocativevṛkṣayuddha vṛkṣayuddhe vṛkṣayuddhāni
Accusativevṛkṣayuddham vṛkṣayuddhe vṛkṣayuddhāni
Instrumentalvṛkṣayuddhena vṛkṣayuddhābhyām vṛkṣayuddhaiḥ
Dativevṛkṣayuddhāya vṛkṣayuddhābhyām vṛkṣayuddhebhyaḥ
Ablativevṛkṣayuddhāt vṛkṣayuddhābhyām vṛkṣayuddhebhyaḥ
Genitivevṛkṣayuddhasya vṛkṣayuddhayoḥ vṛkṣayuddhānām
Locativevṛkṣayuddhe vṛkṣayuddhayoḥ vṛkṣayuddheṣu

Compound vṛkṣayuddha -

Adverb -vṛkṣayuddham -vṛkṣayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria