Declension table of ?vṛkṣavāsyaniketa

Deva

MasculineSingularDualPlural
Nominativevṛkṣavāsyaniketaḥ vṛkṣavāsyaniketau vṛkṣavāsyaniketāḥ
Vocativevṛkṣavāsyaniketa vṛkṣavāsyaniketau vṛkṣavāsyaniketāḥ
Accusativevṛkṣavāsyaniketam vṛkṣavāsyaniketau vṛkṣavāsyaniketān
Instrumentalvṛkṣavāsyaniketena vṛkṣavāsyaniketābhyām vṛkṣavāsyaniketaiḥ vṛkṣavāsyaniketebhiḥ
Dativevṛkṣavāsyaniketāya vṛkṣavāsyaniketābhyām vṛkṣavāsyaniketebhyaḥ
Ablativevṛkṣavāsyaniketāt vṛkṣavāsyaniketābhyām vṛkṣavāsyaniketebhyaḥ
Genitivevṛkṣavāsyaniketasya vṛkṣavāsyaniketayoḥ vṛkṣavāsyaniketānām
Locativevṛkṣavāsyanikete vṛkṣavāsyaniketayoḥ vṛkṣavāsyaniketeṣu

Compound vṛkṣavāsyaniketa -

Adverb -vṛkṣavāsyaniketam -vṛkṣavāsyaniketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria