Declension table of ?vṛkṣatva

Deva

NeuterSingularDualPlural
Nominativevṛkṣatvam vṛkṣatve vṛkṣatvāni
Vocativevṛkṣatva vṛkṣatve vṛkṣatvāni
Accusativevṛkṣatvam vṛkṣatve vṛkṣatvāni
Instrumentalvṛkṣatvena vṛkṣatvābhyām vṛkṣatvaiḥ
Dativevṛkṣatvāya vṛkṣatvābhyām vṛkṣatvebhyaḥ
Ablativevṛkṣatvāt vṛkṣatvābhyām vṛkṣatvebhyaḥ
Genitivevṛkṣatvasya vṛkṣatvayoḥ vṛkṣatvānām
Locativevṛkṣatve vṛkṣatvayoḥ vṛkṣatveṣu

Compound vṛkṣatva -

Adverb -vṛkṣatvam -vṛkṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria