Declension table of ?vṛkṣasthāyinī

Deva

FeminineSingularDualPlural
Nominativevṛkṣasthāyinī vṛkṣasthāyinyau vṛkṣasthāyinyaḥ
Vocativevṛkṣasthāyini vṛkṣasthāyinyau vṛkṣasthāyinyaḥ
Accusativevṛkṣasthāyinīm vṛkṣasthāyinyau vṛkṣasthāyinīḥ
Instrumentalvṛkṣasthāyinyā vṛkṣasthāyinībhyām vṛkṣasthāyinībhiḥ
Dativevṛkṣasthāyinyai vṛkṣasthāyinībhyām vṛkṣasthāyinībhyaḥ
Ablativevṛkṣasthāyinyāḥ vṛkṣasthāyinībhyām vṛkṣasthāyinībhyaḥ
Genitivevṛkṣasthāyinyāḥ vṛkṣasthāyinyoḥ vṛkṣasthāyinīnām
Locativevṛkṣasthāyinyām vṛkṣasthāyinyoḥ vṛkṣasthāyinīṣu

Compound vṛkṣasthāyini - vṛkṣasthāyinī -

Adverb -vṛkṣasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria