Declension table of ?vṛkṣasthāyin

Deva

MasculineSingularDualPlural
Nominativevṛkṣasthāyī vṛkṣasthāyinau vṛkṣasthāyinaḥ
Vocativevṛkṣasthāyin vṛkṣasthāyinau vṛkṣasthāyinaḥ
Accusativevṛkṣasthāyinam vṛkṣasthāyinau vṛkṣasthāyinaḥ
Instrumentalvṛkṣasthāyinā vṛkṣasthāyibhyām vṛkṣasthāyibhiḥ
Dativevṛkṣasthāyine vṛkṣasthāyibhyām vṛkṣasthāyibhyaḥ
Ablativevṛkṣasthāyinaḥ vṛkṣasthāyibhyām vṛkṣasthāyibhyaḥ
Genitivevṛkṣasthāyinaḥ vṛkṣasthāyinoḥ vṛkṣasthāyinām
Locativevṛkṣasthāyini vṛkṣasthāyinoḥ vṛkṣasthāyiṣu

Compound vṛkṣasthāyi -

Adverb -vṛkṣasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria