Declension table of ?vṛkṣasthā

Deva

FeminineSingularDualPlural
Nominativevṛkṣasthā vṛkṣasthe vṛkṣasthāḥ
Vocativevṛkṣasthe vṛkṣasthe vṛkṣasthāḥ
Accusativevṛkṣasthām vṛkṣasthe vṛkṣasthāḥ
Instrumentalvṛkṣasthayā vṛkṣasthābhyām vṛkṣasthābhiḥ
Dativevṛkṣasthāyai vṛkṣasthābhyām vṛkṣasthābhyaḥ
Ablativevṛkṣasthāyāḥ vṛkṣasthābhyām vṛkṣasthābhyaḥ
Genitivevṛkṣasthāyāḥ vṛkṣasthayoḥ vṛkṣasthānām
Locativevṛkṣasthāyām vṛkṣasthayoḥ vṛkṣasthāsu

Adverb -vṛkṣastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria