Declension table of ?vṛkṣastha

Deva

NeuterSingularDualPlural
Nominativevṛkṣastham vṛkṣasthe vṛkṣasthāni
Vocativevṛkṣastha vṛkṣasthe vṛkṣasthāni
Accusativevṛkṣastham vṛkṣasthe vṛkṣasthāni
Instrumentalvṛkṣasthena vṛkṣasthābhyām vṛkṣasthaiḥ
Dativevṛkṣasthāya vṛkṣasthābhyām vṛkṣasthebhyaḥ
Ablativevṛkṣasthāt vṛkṣasthābhyām vṛkṣasthebhyaḥ
Genitivevṛkṣasthasya vṛkṣasthayoḥ vṛkṣasthānām
Locativevṛkṣasthe vṛkṣasthayoḥ vṛkṣastheṣu

Compound vṛkṣastha -

Adverb -vṛkṣastham -vṛkṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria