Declension table of ?vṛkṣasneha

Deva

MasculineSingularDualPlural
Nominativevṛkṣasnehaḥ vṛkṣasnehau vṛkṣasnehāḥ
Vocativevṛkṣasneha vṛkṣasnehau vṛkṣasnehāḥ
Accusativevṛkṣasneham vṛkṣasnehau vṛkṣasnehān
Instrumentalvṛkṣasnehena vṛkṣasnehābhyām vṛkṣasnehaiḥ vṛkṣasnehebhiḥ
Dativevṛkṣasnehāya vṛkṣasnehābhyām vṛkṣasnehebhyaḥ
Ablativevṛkṣasnehāt vṛkṣasnehābhyām vṛkṣasnehebhyaḥ
Genitivevṛkṣasnehasya vṛkṣasnehayoḥ vṛkṣasnehānām
Locativevṛkṣasnehe vṛkṣasnehayoḥ vṛkṣasneheṣu

Compound vṛkṣasneha -

Adverb -vṛkṣasneham -vṛkṣasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria