Declension table of ?vṛkṣasaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativevṛkṣasaṅkaṭam vṛkṣasaṅkaṭe vṛkṣasaṅkaṭāni
Vocativevṛkṣasaṅkaṭa vṛkṣasaṅkaṭe vṛkṣasaṅkaṭāni
Accusativevṛkṣasaṅkaṭam vṛkṣasaṅkaṭe vṛkṣasaṅkaṭāni
Instrumentalvṛkṣasaṅkaṭena vṛkṣasaṅkaṭābhyām vṛkṣasaṅkaṭaiḥ
Dativevṛkṣasaṅkaṭāya vṛkṣasaṅkaṭābhyām vṛkṣasaṅkaṭebhyaḥ
Ablativevṛkṣasaṅkaṭāt vṛkṣasaṅkaṭābhyām vṛkṣasaṅkaṭebhyaḥ
Genitivevṛkṣasaṅkaṭasya vṛkṣasaṅkaṭayoḥ vṛkṣasaṅkaṭānām
Locativevṛkṣasaṅkaṭe vṛkṣasaṅkaṭayoḥ vṛkṣasaṅkaṭeṣu

Compound vṛkṣasaṅkaṭa -

Adverb -vṛkṣasaṅkaṭam -vṛkṣasaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria